B 356-21 Siddhāntasārāmṛta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 356/21
Title: Siddhāntasārāmṛta
Dimensions: 23.2 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2628
Remarks:


Reel No. B 356-21 Inventory No. 64638

Title Siddhāntasārāmṛta

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.2 x 9.0 cm

Folios 5

Lines per Folio 12

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2628

Manuscript Features

Available folios 1r–5v.

Excerpts

Beginning

❖ śubham astu śrīdakṣiṇāmūrttaye namaḥ ||

aciṃntyā vyaktarūpāya nirguṇāya guṇātmane |

samastajagadādhāramūrttaye vrahmaṇe namaḥ ||

ṣaṣṭir ji 24 naghnāgatavatsarānvitā

navā 49 vdhiyuktā sakarājakālaḥ ||

so [ʼ]yaṃ navādrīṃduguṇaiḥ sametā

kalpavdayātā gaṇakā vadaṃti || 1 ||

kalpādyavdagaṇo divākaraguṇo(!) caitrādimāsair yutas

tristhaḥ śūnyanagā 70 ptayuk śura 33 hṛtaṃ labdhādhimāsai[r] yutaḥ ||

triṃśa 30 ghno dinayuk dvidhā 2 śīva 11 guṇās vyannāga 703 bhakto †nitaḥ†

kalpādidyugaṇo bhaved bhṛgudinālaṃkārddharātryudbhavaḥ || 2 || (fol. 1r1–5)

End

grahayor aṃbharaṃ svalpenālabhukteḥ puraḥsaraḥ |

yadālpaṃ †matiredātm↠ttadā yogo [ʼ]nyadhā mahat || 1 ||

yutpātiṃ na diśorgatyor aṃtareṇaikadicchayoḥ |

graṃhāṃtarādināni syuḥ ⟨s⟩taiḥ sa +++pātataḥ || 2 ||

bhujāḥ ṣaḍ+ti 36 sūryyā 12 ṣṭi 16 navādhya 16 ṣṭi 16 hatā kramāt |

caṃdrādikṣepaliptā syuḥ++śadyā sagrāḍitāḥ | 3 |

śīghracchadahṛtā spaṣṭā svarṇākhyā kṣiṇāttarā

vikṣepa yoḥ samadiśor aṃtaraṃ bhiṃnnayo(!) yutiḥ

viṃvāṃtaralaghuny asmin bhedo mānārdhā(!)yogataḥ || 4  (fol. *5v6–10)

=== Colophon === (fol. )

Microfilm Details

Reel No. B 356/21

Date of Filming 10-10-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 24-06-2009

Bibliography